वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣣भि꣢ व्र꣣ता꣡नि꣢ पवते पुना꣣नो꣢ दे꣣वो꣢ दे꣣वा꣢꣫न्त्स्वेन꣣ र꣡से꣢न पृ꣣ञ्च꣢न् । इ꣢न्दु꣣र्ध꣡र्मा꣢ण्यृतु꣣था꣡ वसा꣢꣯नो꣣ द꣢श꣣ क्षि꣡पो꣢ अव्यत꣣ सा꣢नौ꣣ अ꣡व्ये꣢ ॥१०२१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अभि व्रतानि पवते पुनानो देवो देवान्त्स्वेन रसेन पृञ्चन् । इन्दुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानौ अव्ये ॥१०२१॥

मन्त्र उच्चारण
पद पाठ

अ꣣भि꣢ । व्र꣣ता꣡नि꣢ । प꣣वते । पुनानः꣢ । दे꣣वः꣢ । दे꣣वा꣢न् । स्वे꣡न꣢꣯ । र꣡से꣢꣯न । पृ꣣ञ्च꣢न् । इ꣡न्दुः꣢꣯ । ध꣡र्मा꣢꣯णि । ऋ꣣तुथा꣢ । व꣡सा꣢꣯नः । द꣡श꣢꣯ । क्षि꣡पः꣢꣯ । अ꣡व्यत । सा꣡नौ꣢꣯ । अ꣡व्ये꣢꣯ ॥१०२१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1021 | (कौथोम) 3 » 2 » 20 » 3 | (रानायाणीय) 6 » 6 » 5 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह बताया गया है कि बहता हुआ ब्रह्मानन्दरस क्या करता है।

पदार्थान्वयभाषाः -

(देवः) दिव्यगुणमय ब्रह्मानन्दरूप सोमरस (देवान्) मन, बुद्धि, प्राण, इन्द्रिय आदि को (पुनानः) पवित्र करता हुआ (स्वेन रसेन) अपने रस से (पृञ्चन्) स्नान कराता हुआ (व्रतानि अभि) कर्मों में (पवते) प्रवाहित होता है। (इन्दुः) आर्द्र करनेवाला आनन्दरस (ऋतुथा) समय-समय पर (धर्माणि) सत्य, न्याय, दया आदि धर्मों को (वसानः) धारण करता हुआ (दश क्षिपः) दस इन्द्रियों या दस प्राणों को (अव्ये सानौ) पहुँचने योग्य उन्नति-शिखर पर (अव्यत) पहुँचा देता है ॥३॥

भावार्थभाषाः -

ब्रह्मानन्द-रस जब जीवन में व्याप्त हो जाता है, तब मनुष्य के सब अङ्गों को, सब प्राणों को, सब मन-बुद्धि आदियों को अपने प्रभाव से नचाता हुआ सा चमत्कृत करता है ॥३॥ इस खण्ड में आचार्य, ज्ञानरस परमात्मा और ब्रह्मानन्दरस का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥ षष्ठ अध्याय में षष्ठ खण्ड समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ प्रवहमानो ब्रह्मानन्दरसः किं करोतीत्याह।

पदार्थान्वयभाषाः -

(देवः) दिव्यगुणमयः ब्रह्मानन्दरूपः सोमरसः (देवान्) मनोबुद्धिप्राणेन्द्रियादीन् (पुनानः) पवित्रीकुर्वन् (स्वेन रसेन) आत्मनीनेन रसेन (पृञ्चन्) स्नपयन् (व्रतानि अभि) कर्माणि अभिलक्ष्य, कर्मसु इत्यर्थः (पवते) प्रवाहितो भवति। (इन्दुः) क्लेदकः आनन्दरसः (ऋतुथा) ऋतौ ऋतौ, काले काले। [ऋतुथा ऋतावृतौ। निरु० ८।१६, ऋतुथा काले काले। निरु० १२।२७।] (धर्माणि) सत्यन्यायदयादीन् धर्मान् (वसानः) धारयन् (दश क्षिपः) दश इन्द्रियाणि दश प्राणान् वा। [क्षिप्यन्ते स्वस्वविषयेषु देहस्याङ्गेषु वा इति क्षिपः इन्द्रियाणि प्राणा वा।] (अव्ये सानौ) गन्तुं योग्ये उन्नतिशिखरे। [अवतिर्गत्यर्थः, अवितुं गन्तुं योग्यम् अव्यम्।] (अव्यत)प्रापयति। [अवतेर्गत्यर्थाद् णिज्गर्भाद् विकरणव्यत्ययेन श्यनि लङि रूपम्। आडभावश्छान्दसः] ॥३॥

भावार्थभाषाः -

ब्रह्मानन्दरसो यदा जीवनमभिव्याप्नोति तदा मनुष्यस्य सर्वाण्यङ्गानि सर्वान् प्राणान् सर्वाणि मनोबुद्ध्यादीनि च स्वप्रभावेण नर्तयन्निव चमत्करोति ॥३॥ अस्मिन् खण्डे आचार्यस्य ज्ञानरसस्य परमात्मनो ब्रह्मानन्दरसस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥

टिप्पणी: १. ऋ० ९।९७।१२, ‘व्रतानि’ इत्यत्र ‘प्रियाणि॑’ इति पाठः।